Rig Veda

Progress:82.5%

त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि । वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥ त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि । वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥

sanskrit

Mitra and Varuṇa, you uphold the three realms of light, the three heavens, the three regions (of the earth), augmenting the force of the vigorous (indra) and protecting the imperishable rite.

english translation

trI ro॑ca॒nA va॑ruNa॒ trI~ru॒ta dyUntrINi॑ mitra dhArayatho॒ rajAM॑si | vA॒vR॒dhA॒nAva॒matiM॑ kSa॒triya॒syAnu॑ vra॒taM rakSa॑mANAvaju॒ryam || trI rocanA varuNa trI~ruta dyUntrINi mitra dhArayatho rajAMsi | vAvRdhAnAvamatiM kSatriyasyAnu vrataM rakSamANAvajuryam ||

hk transliteration

इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे । त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑: ॥ इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे । त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥

sanskrit

Mitra and Varuṇa, the cows are full o fmilk through your (command), and the rivers yield through your (will) sweet water; through you the three radiant receptacles and showerers of rain stand severally in their three spheres.

english translation

irA॑vatIrvaruNa dhe॒navo॑ vAM॒ madhu॑madvAM॒ sindha॑vo mitra duhre | traya॑stasthurvRSa॒bhAsa॑stisR॒NAM dhi॒SaNA॑nAM reto॒dhA vi dyu॒manta॑: || irAvatIrvaruNa dhenavo vAM madhumadvAM sindhavo mitra duhre | trayastasthurvRSabhAsastisRNAM dhiSaNAnAM retodhA vi dyumantaH ||

hk transliteration

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥ प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य । राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥

sanskrit

I invoke the divine and bright Aditi at dawn, and at mid-day, when the sun is high; I worship you, Mitra and Varuṇa, at all seasons, for the sake of riches, for sons and grandsons, for prosperity and happiness.

english translation

prA॒tarde॒vImadi॑tiM johavImi ma॒dhyaMdi॑na॒ udi॑tA॒ sUrya॑sya | rA॒ye mi॑trAvaruNA sa॒rvatA॒teLe॑ to॒kAya॒ tana॑yAya॒ zaM yoH || prAtardevImaditiM johavImi madhyaMdina uditA sUryasya | rAye mitrAvaruNA sarvatAteLe tokAya tanayAya zaM yoH ||

hk transliteration

या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य । न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥ या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥

sanskrit

I worship you two, divine Ādityas, who are upholders of the celestial and terrestrial worlds; the immortal gods impair not, Mitra and Varuṇa, your eternal works.

english translation

yA dha॒rtArA॒ raja॑so roca॒nasyo॒tAdi॒tyA di॒vyA pArthi॑vasya | na vAM॑ de॒vA a॒mRtA॒ A mi॑nanti vra॒tAni॑ mitrAvaruNA dhru॒vANi॑ || yA dhartArA rajaso rocanasyotAdityA divyA pArthivasya | na vAM devA amRtA A minanti vratAni mitrAvaruNA dhruvANi ||

hk transliteration