Rig Veda

Progress:82.8%

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥ प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य । राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥

sanskrit

I invoke the divine and bright Aditi at dawn, and at mid-day, when the sun is high; I worship you, Mitra and Varuṇa, at all seasons, for the sake of riches, for sons and grandsons, for prosperity and happiness.

english translation

prA॒tarde॒vImadi॑tiM johavImi ma॒dhyaMdi॑na॒ udi॑tA॒ sUrya॑sya | rA॒ye mi॑trAvaruNA sa॒rvatA॒teLe॑ to॒kAya॒ tana॑yAya॒ zaM yoH || prAtardevImaditiM johavImi madhyaMdina uditA sUryasya | rAye mitrAvaruNA sarvatAteLe tokAya tanayAya zaM yoH ||

hk transliteration