Rig Veda

Progress:73.6%

अग्ने॑ म॒रुद्भि॑: शु॒भय॑द्भि॒ॠक्व॑भि॒: सोमं॑ पिब मन्दसा॒नो ग॑ण॒श्रिभि॑: । पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥ अग्ने मरुद्भिः शुभयद्भिॠक्वभिः सोमं पिब मन्दसानो गणश्रिभिः । पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥

sanskrit

Agni, drink the Soma-juice, rejoicing, along with the Maruts, resplendent, adorable, associated in troops, purifying all, animating and long-lived; drink, Vaiśvānara, who are identified with the ancient emblem (of flame).

english translation

agne॑ ma॒rudbhi॑: zu॒bhaya॑dbhi॒RRkva॑bhi॒: somaM॑ piba mandasA॒no ga॑Na॒zribhi॑: | pA॒va॒kebhi॑rvizvami॒nvebhi॑rA॒yubhi॒rvaizvA॑nara pra॒divA॑ ke॒tunA॑ sa॒jUH || agne marudbhiH zubhayadbhiRRkvabhiH somaM piba mandasAno gaNazribhiH | pAvakebhirvizvaminvebhirAyubhirvaizvAnara pradivA ketunA sajUH ||

hk transliteration