Rig Veda

Progress:72.9%

पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने व॑: । यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ॥ पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः । यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥

sanskrit

The mountain, vast and lofty (though it be), is alarmed at your noise, and the summit of the firmament trembles when, lance-armed Maruts, you are sporting; you rush along together like waters.

english translation

parva॑tazci॒nmahi॑ vR॒ddho bi॑bhAya di॒vazci॒tsAnu॑ rejata sva॒ne va॑: | yatkrILa॑tha maruta RSTi॒manta॒ Apa॑ iva sa॒dhrya॑Jco dhavadhve || parvatazcinmahi vRddho bibhAya divazcitsAnu rejata svane vaH | yatkrILatha maruta RSTimanta Apa iva sadhryaJco dhavadhve ||

hk transliteration