Rig Veda

Progress:72.8%

आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु । वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥ आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥

sanskrit

Fierce Maruts, sons of Rudra, who ride in easy chariots (drawn by) celebrated steeds, (at your coming) the woods bow down with fear, the earth tremles, and the mountains (shake).

english translation

A ye ta॒sthuH pRSa॑tISu zru॒tAsu॑ su॒kheSu॑ ru॒drA ma॒ruto॒ rathe॑Su | vanA॑ cidugrA jihate॒ ni vo॑ bhi॒yA pR॑thi॒vI ci॑drejate॒ parva॑tazcit || A ye tasthuH pRSatISu zrutAsu sukheSu rudrA maruto ratheSu | vanA cidugrA jihate ni vo bhiyA pRthivI cidrejate parvatazcit ||

hk transliteration