Rig Veda

Progress:67.4%

यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् । विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वम् । विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥

sanskrit

When you yoke your spotted mares to the poles (of your chariots), you lay aside your golden breast-plural tes, for you dissipate all hostility; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

yadazvA॑ndhU॒rSu pRSa॑tI॒rayu॑gdhvaM hira॒NyayA॒npratyatkA~॒ amu॑gdhvam | vizvA॒ itspRdho॑ maruto॒ vya॑syatha॒ zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || yadazvAndhUrSu pRSatIrayugdhvaM hiraNyayAnpratyatkA~ amugdhvam | vizvA itspRdho maruto vyasyatha zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

न पर्व॑ता॒ न न॒द्यो॑ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् । उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ न पर्वता न नद्यो वरन्त वो यत्राचिध्वं मरुतो गच्छथेदु तत् । उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत ॥

sanskrit

Let not the mountains, let not the rivers, arrest you; whither you purpose, (Maruts), thither repair, and compass heaven and earth; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

na parva॑tA॒ na na॒dyo॑ varanta vo॒ yatrAci॑dhvaM maruto॒ gaccha॒thedu॒ tat | u॒ta dyAvA॑pRthi॒vI yA॑thanA॒ pari॒ zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || na parvatA na nadyo varanta vo yatrAcidhvaM maruto gacchathedu tat | uta dyAvApRthivI yAthanA pari zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ । विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दस॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते । विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥

sanskrit

Whatever (rite has been addressed to you), Maruts, of old; whatever is recent; whatever (hymn) is recited, Vasus, whatever prayer is repeated, do you be cognizant of all; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

yatpU॒rvyaM ma॑ruto॒ yacca॒ nUta॑naM॒ yadu॒dyate॑ vasavo॒ yacca॑ za॒syate॑ | vizva॑sya॒ tasya॑ bhavathA॒ nave॑dasa॒: zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || yatpUrvyaM maruto yacca nUtanaM yadudyate vasavo yacca zasyate | vizvasya tasya bhavathA navedasaH zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्तन । अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन । अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत ॥

sanskrit

Send us felicity, Maruts, harm us not; bestow upon us exceeding happiness; reward our adoration by your friendship; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

mR॒Lata॑ no maruto॒ mA va॑dhiSTanA॒smabhyaM॒ zarma॑ bahu॒laM vi ya॑ntana | adhi॑ sto॒trasya॑ sa॒khyasya॑ gAtana॒ zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || mRLata no maruto mA vadhiSTanAsmabhyaM zarma bahulaM vi yantana | adhi stotrasya sakhyasya gAtana zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः । जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः । जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥

sanskrit

Do you, Maruts, conduct us to opulence; propitiated by our praises, extricate us from sin; accept, adorable (Maruts), our offered oblation, and may we be the possessors of riches.

english translation

yU॒yama॒smAnna॑yata॒ vasyo॒ acchA॒ niraM॑ha॒tibhyo॑ maruto gRNA॒nAH | ju॒SadhvaM॑ no ha॒vyadA॑tiM yajatrA va॒yaM syA॑ma॒ pata॑yo rayI॒NAm || yUyamasmAnnayata vasyo acchA niraMhatibhyo maruto gRNAnAH | juSadhvaM no havyadAtiM yajatrA vayaM syAma patayo rayINAm ||

hk transliteration