Rig Veda

Progress:67.4%

यदश्वा॑न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् । विश्वा॒ इत्स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वम् । विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥

sanskrit

When you yoke your spotted mares to the poles (of your chariots), you lay aside your golden breast-plural tes, for you dissipate all hostility; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

yadazvA॑ndhU॒rSu pRSa॑tI॒rayu॑gdhvaM hira॒NyayA॒npratyatkA~॒ amu॑gdhvam | vizvA॒ itspRdho॑ maruto॒ vya॑syatha॒ zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || yadazvAndhUrSu pRSatIrayugdhvaM hiraNyayAnpratyatkA~ amugdhvam | vizvA itspRdho maruto vyasyatha zubhaM yAtAmanu rathA avRtsata ||

hk transliteration