Rig Veda

Progress:66.7%

प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः । ईय॑न्ते॒ अश्वै॑: सु॒यमे॑भिरा॒शुभि॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः । ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥

sanskrit

The adorable Maruts, armed with bright lances and cuirassed with golden breast-plural tes, enjoy vigorous existence; may the ears of the quick-moving (Maruts) arrive for our good.

english translation

praya॑jyavo ma॒ruto॒ bhrAja॑dRSTayo bR॒hadvayo॑ dadhire ru॒kmava॑kSasaH | Iya॑nte॒ azvai॑: su॒yame॑bhirA॒zubhi॒: zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || prayajyavo maruto bhrAjadRSTayo bRhadvayo dadhire rukmavakSasaH | Iyante azvaiH suyamebhirAzubhiH zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा॑जथ । उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ स्वयं दधिध्वे तविषीं यथा विद बृहन्महान्त उर्विया वि राजथ । उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत ॥

sanskrit

Maruts, you have of yourselves maintained your vigour according as you judge (fit); you shine most mighty and vast, and you pervade the firmament with your power; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

sva॒yaM da॑dhidhve॒ tavi॑SIM॒ yathA॑ vi॒da bR॒hanma॑hAnta urvi॒yA vi rA॑jatha | u॒tAntari॑kSaM mamire॒ vyoja॑sA॒ zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || svayaM dadhidhve taviSIM yathA vida bRhanmahAnta urviyA vi rAjatha | utAntarikSaM mamire vyojasA zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

सा॒कं जा॒ताः सु॒भ्व॑: सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नर॑: । वि॒रो॒किण॒: सूर्य॑स्येव र॒श्मय॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः । विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत ॥

sanskrit

Born simultaneously, mighty, co-dispensers of moisture, they have grown exceedingly in glory; leaders (of rites), and radiant (are they) as the rays of the sun; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

sA॒kaM jA॒tAH su॒bhva॑: sA॒kamu॑kSi॒tAH zri॒ye ci॒dA pra॑ta॒raM vA॑vRdhu॒rnara॑: | vi॒ro॒kiNa॒: sUrya॑syeva ra॒zmaya॒: zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || sAkaM jAtAH subhvaH sAkamukSitAH zriye cidA prataraM vAvRdhurnaraH | virokiNaH sUryasyeva razmayaH zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् । उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् । उतो अस्माँ अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत ॥

sanskrit

Your might, Maruts, is to be glorified; it is to be contemplated like the orb of the sun; sustain us ever in immortality; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

A॒bhU॒SeNyaM॑ vo maruto mahitva॒naM di॑dR॒kSeNyaM॒ sUrya॑syeva॒ cakSa॑Nam | u॒to a॒smA~ a॑mRta॒tve da॑dhAtana॒ zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || AbhUSeNyaM vo maruto mahitvanaM didRkSeNyaM sUryasyeva cakSaNam | uto asmA~ amRtatve dadhAtana zubhaM yAtAmanu rathA avRtsata ||

hk transliteration

उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥ उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत ॥

sanskrit

You send (the rain), Maruts, from the firmament; charged with the waters you shower down the rain; destroyers of foes, your kine are never dry; may the cars of the quick-moving (Maruts) arrive for our good.

english translation

udI॑rayathA marutaH samudra॒to yU॒yaM vR॒STiM va॑rSayathA purISiNaH | na vo॑ dasrA॒ upa॑ dasyanti dhe॒nava॒: zubhaM॑ yA॒tAmanu॒ rathA॑ avRtsata || udIrayathA marutaH samudrato yUyaM vRSTiM varSayathA purISiNaH | na vo dasrA upa dasyanti dhenavaH zubhaM yAtAmanu rathA avRtsata ||

hk transliteration