Rig Veda

Progress:58.0%

अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि । दे॒वेभि॑र्ह॒व्यदा॑तये ॥ अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि । देवेभिर्हव्यदातये ॥

sanskrit

Come, Agni, with all the protecting deities, to drink the libation; come with the gods.

english translation

agne॑ su॒tasya॑ pI॒taye॒ vizvai॒rUme॑bhi॒rA ga॑hi | de॒vebhi॑rha॒vyadA॑taye || agne sutasya pItaye vizvairUmebhirA gahi | devebhirhavyadAtaye ||

hk transliteration

ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् । अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥ ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । अग्नेः पिबत जिह्वया ॥

sanskrit

(Gods who are) devoutly praised and worshipped in truth, come to the sacrifice, and drink the libation with the tongue of Agni.

english translation

Rta॑dhItaya॒ A ga॑ta॒ satya॑dharmANo adhva॒ram | a॒gneH pi॑bata ji॒hvayA॑ || RtadhItaya A gata satyadharmANo adhvaram | agneH pibata jihvayA ||

hk transliteration

विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि । दे॒वेभि॒: सोम॑पीतये ॥ विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि । देवेभिः सोमपीतये ॥

sanskrit

Sage and adorable Agni, come with the wise and early-stirring divinities to drink the Soma libation.

english translation

vipre॑bhirvipra santya prAta॒ryAva॑bhi॒rA ga॑hi | de॒vebhi॒: soma॑pItaye || viprebhirvipra santya prAtaryAvabhirA gahi | devebhiH somapItaye ||

hk transliteration

अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते । प्रि॒य इन्द्रा॑य वा॒यवे॑ ॥ अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते । प्रिय इन्द्राय वायवे ॥

sanskrit

This Soma juice, effused into the ladles, is poured out into the vase, acceptable to Indra and Vāyu.

english translation

a॒yaM soma॑zca॒mU su॒to'ma॑tre॒ pari॑ Sicyate | pri॒ya indrA॑ya vA॒yave॑ || ayaM somazcamU suto'matre pari Sicyate | priya indrAya vAyave ||

hk transliteration

वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये । पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रय॑: ॥ वायवा याहि वीतये जुषाणो हव्यदातये । पिबा सुतस्यान्धसो अभि प्रयः ॥

sanskrit

Come, Vāyu, propitious to the offerer of the libation, to partake of the sacrificial food, and drink of the effused juice.

english translation

vAya॒vA yA॑hi vI॒taye॑ juSA॒No ha॒vyadA॑taye | pibA॑ su॒tasyAndha॑so a॒bhi praya॑: || vAyavA yAhi vItaye juSANo havyadAtaye | pibA sutasyAndhaso abhi prayaH ||

hk transliteration