Rig Veda

Progress:58.6%

वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये । पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रय॑: ॥ वायवा याहि वीतये जुषाणो हव्यदातये । पिबा सुतस्यान्धसो अभि प्रयः ॥

sanskrit

Come, Vāyu, propitious to the offerer of the libation, to partake of the sacrificial food, and drink of the effused juice.

english translation

vAya॒vA yA॑hi vI॒taye॑ juSA॒No ha॒vyadA॑taye | pibA॑ su॒tasyAndha॑so a॒bhi praya॑: || vAyavA yAhi vItaye juSANo havyadAtaye | pibA sutasyAndhaso abhi prayaH ||

hk transliteration