Rig Veda

Progress:56.4%

ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः । सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥ तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः । सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे ॥

sanskrit

(I behold) the practice of that (Agni) as of a deputy (or axe); I celebrate the host (of rays) of that (resplendent) form, (designed) for the enjoyment (of mankind); if he be with (the worshipper), he bestows upon the man who invokes him at a sacrifice such opulence as a mansion abounding with food.

english translation

tAma॑sya rI॒tiM pa॑ra॒zori॑va॒ pratyanI॑kamakhyaM bhu॒je a॑sya॒ varpa॑saH | sacA॒ yadi॑ pitu॒manta॑miva॒ kSayaM॒ ratnaM॒ dadhA॑ti॒ bhara॑hUtaye vi॒ze || tAmasya rItiM parazoriva pratyanIkamakhyaM bhuje asya varpasaH | sacA yadi pitumantamiva kSayaM ratnaM dadhAti bharahUtaye vize ||

hk transliteration