Rig Veda

Progress:56.5%

स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम् । न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भग॑: सवि॒ता दाति॒ वार्य॑म् ॥ स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् । न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥

sanskrit

Blazing with his (fiery) tongue in the four quarters (of the horizon) he proceeds (to the sacrifice), wearing beautiful (lustre), the disperser of darkness, extirpating foes; we know him not (as endowed) with manhood, whereby this adorable Savitā bestows desirable (wealth).

english translation

sa ji॒hvayA॒ catu॑ranIka RJjate॒ cAru॒ vasA॑no॒ varu॑No॒ yata॑nna॒rim | na tasya॑ vidma puruSa॒tvatA॑ va॒yaM yato॒ bhaga॑: savi॒tA dAti॒ vArya॑m || sa jihvayA caturanIka RJjate cAru vasAno varuNo yatannarim | na tasya vidma puruSatvatA vayaM yato bhagaH savitA dAti vAryam ||

hk transliteration