Rig Veda

Progress:56.3%

आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ । श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥ आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि । शतं वा यस्य प्रचरन्त्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥

sanskrit

(Animated) by the libations offered by day and by night, (Indra) sharpens his vast thunderbolt against the beguiler (Vṛtra); he whose hundred (rays) attend him in his own abode, sending away, and bringing back (revolving) days.

english translation

A grAva॑bhiraha॒nye॑bhira॒ktubhi॒rvari॑SThaM॒ vajra॒mA ji॑gharti mA॒yini॑ | za॒taM vA॒ yasya॑ pra॒cara॒ntsve dame॑ saMva॒rtaya॑nto॒ vi ca॑ vartaya॒nnahA॑ || A grAvabhirahanyebhiraktubhirvariSThaM vajramA jigharti mAyini | zataM vA yasya pracarantsve dame saMvartayanto vi ca vartayannahA ||

hk transliteration