Rig Veda

Progress:48.8%

अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्रा॑ व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः । पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥ अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि ॥

sanskrit

The vessel which the priests, celebrating (it), supply with butter, as if roasting a marrow-yielding animal with fire, has been plural ced, desirous of the sacrifice, upon the fire, like a son upon the lap of his father.

english translation

a॒Jjanti॒ yaM pra॒thaya॑nto॒ na viprA॑ va॒pAva॑ntaM॒ nAgninA॒ tapa॑ntaH | pi॒turna pu॒tra u॒pasi॒ preSTha॒ A gha॒rmo a॒gnimR॒taya॑nnasAdi || aJjanti yaM prathayanto na viprA vapAvantaM nAgninA tapantaH | piturna putra upasi preSTha A gharmo agnimRtayannasAdi ||

hk transliteration