Rig Veda

Progress:46.9%

तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥ तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥

sanskrit

Praise him who has the sure arrow, the strong bow, who presides over all sanitary drugs; worship Rudra for a comprehensive and sound understanding; adore the powerful divinity with prostrations.

english translation

tamu॑ STuhi॒ yaH svi॒SuH su॒dhanvA॒ yo vizva॑sya॒ kSaya॑ti bheSa॒jasya॑ | yakSvA॑ ma॒he sau॑mana॒sAya॑ ru॒draM namo॑bhirde॒vamasu॑raM duvasya || tamu STuhi yaH sviSuH sudhanvA yo vizvasya kSayati bheSajasya | yakSvA mahe saumanasAya rudraM namobhirdevamasuraM duvasya ||

hk transliteration

दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्ण॒: पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः । सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती॑र्वरिवस्यन्तु शु॒भ्राः ॥ दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः । सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः ॥

sanskrit

May the dexterous-handed, humble-minded artist (of the gods, the Ṛbhus); may the wives of the showerer (Indra); may the rivers carved out by Vibhu; may Sarasvatī and the brilliant Rākā, the illustrious granters of desires, be willing to grant us riches.

english translation

damU॑naso a॒paso॒ ye su॒hastA॒ vRSNa॒: patnI॑rna॒dyo॑ vibhvata॒STAH | sara॑svatI bRhaddi॒vota rA॒kA da॑za॒syantI॑rvarivasyantu zu॒bhrAH || damUnaso apaso ye suhastA vRSNaH patnIrnadyo vibhvataSTAH | sarasvatI bRhaddivota rAkA dazasyantIrvarivasyantu zubhrAH ||

hk transliteration

प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानाम् । य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं न॑: ॥ प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् । य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥

sanskrit

To the great protector, (Indra), I offer devout pious praise, new and originated (at this time); to him, the showerer, who, for his daughter (earth), giving form to the rivers, has provided this water for our (use).

english translation

pra sU ma॒he su॑zara॒NAya॑ me॒dhAM giraM॑ bhare॒ navya॑sIM॒ jAya॑mAnAm | ya A॑ha॒nA du॑hi॒turva॒kSaNA॑su rU॒pA mi॑nA॒no akR॑Nodi॒daM na॑: || pra sU mahe suzaraNAya medhAM giraM bhare navyasIM jAyamAnAm | ya AhanA duhiturvakSaNAsu rUpA minAno akRNodidaM naH ||

hk transliteration

प्र सु॑ष्टु॒तिः स्त॒नय॑न्तं रु॒वन्त॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः । यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥ प्र सुष्टुतिः स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः । यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥

sanskrit

May your pious praise, oḥ worshipper, assuredly reach the thundering, roaring lord of Iḷā, who, impelling the clouds and distributing the rain, proceeds, illuminating the heaven and earth with lightning.

english translation

pra su॑STu॒tiH sta॒naya॑ntaM ru॒vanta॑mi॒LaspatiM॑ jaritarnU॒nama॑zyAH | yo a॑bdi॒mA~ u॑dani॒mA~ iya॑rti॒ pra vi॒dyutA॒ roda॑sI u॒kSamA॑NaH || pra suSTutiH stanayantaM ruvantamiLaspatiM jaritarnUnamazyAH | yo abdimA~ udanimA~ iyarti pra vidyutA rodasI ukSamANaH ||

hk transliteration

ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः । कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यास॑: ॥ एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः । कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः ॥

sanskrit

May this hymn reach up to the presence of the might of the Maruts the youthful sons of Rudra; the desire of riches incites me to holiness; glorify those who go to sacrifice on spotted steeds.

english translation

e॒Sa stomo॒ mAru॑taM॒ zardho॒ acchA॑ ru॒drasya॑ sU॒nU~ryu॑va॒nyU~ruda॑zyAH | kAmo॑ rA॒ye ha॑vate mA sva॒styupa॑ stuhi॒ pRSa॑dazvA~ a॒yAsa॑: || eSa stomo mArutaM zardho acchA rudrasya sUnU~ryuvanyU~rudazyAH | kAmo rAye havate mA svastyupa stuhi pRSadazvA~ ayAsaH ||

hk transliteration