Rig Veda

Progress:43.5%

प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः । इ॒षु॒ध्यव॑ ऋत॒साप॒: पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धु॑: ॥ प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः । इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥

sanskrit

Prevail, (priests), by your prayers, on Vāyu, the divine, the fulfiller of desires, the adorable, to harness his chariot; may the light-moving accepters of sacrifice, the lovely and excellent wives (of the gods), come hither to our rite.

english translation

pra vo॑ vA॒yuM ra॑tha॒yujaM॑ kRNudhvaM॒ pra de॒vaM vipraM॑ pani॒tAra॑ma॒rkaiH | i॒Su॒dhyava॑ Rta॒sApa॒: puraM॑dhI॒rvasvI॑rno॒ atra॒ patnI॒rA dhi॒ye dhu॑: || pra vo vAyuM rathayujaM kRNudhvaM pra devaM vipraM panitAramarkaiH | iSudhyava RtasApaH puraMdhIrvasvIrno atra patnIrA dhiye dhuH ||

hk transliteration