Rig Veda

Progress:42.6%

यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥ यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥

sanskrit

The sun, whom the Asura, Svarbhānu, had enveloped with darkness, the sons of Atri subsequently recovered; no others were able (to effect his release).

english translation

yaM vai sUryaM॒ sva॑rbhAnu॒stama॒sAvi॑dhyadAsu॒raH | atra॑ya॒stamanva॑vindanna॒hya1॒॑nye aza॑knuvan || yaM vai sUryaM svarbhAnustamasAvidhyadAsuraH | atrayastamanvavindannahyanye azaknuvan ||

hk transliteration