Rig Veda

Progress:42.2%

स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् । गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रि॑: ॥ स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥

sanskrit

When, Indra, you were dissipating those illusions of Svarbhānu which were spread below the sun, then Atri, by his fourth sacred prayer, discovered the sun concealed by the darkness impeding his functions.

english translation

sva॑rbhAno॒radha॒ yadi॑ndra mA॒yA a॒vo di॒vo varta॑mAnA a॒vAha॑n | gU॒LhaM sUryaM॒ tama॒sApa॑vratena tu॒rIye॑Na॒ brahma॑NAvinda॒datri॑: || svarbhAnoradha yadindra mAyA avo divo vartamAnA avAhan | gULhaM sUryaM tamasApavratena turIyeNa brahmaNAvindadatriH ||

hk transliteration

मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् । त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥ मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥

sanskrit

Sūrya speaks: Let not the violator, Atri, through hunger, swallow with fearful (darkness) me who am yours; you are Mitra, whose wealth is truth; do you and the royal Varuṇa both protect me.

english translation

mA mAmi॒maM tava॒ santa॑matra ira॒syA dru॒gdho bhi॒yasA॒ ni gA॑rIt | tvaM mi॒tro a॑si sa॒tyarA॑dhA॒stau me॒hAva॑taM॒ varu॑Nazca॒ rAjA॑ || mA mAmimaM tava santamatra irasyA drugdho bhiyasA ni gArIt | tvaM mitro asi satyarAdhAstau mehAvataM varuNazca rAjA ||

hk transliteration

ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् । अत्रि॒: सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥ ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥

sanskrit

Then the Brahman, (Atri), applying the stones together, propitiating the gods with praise, and adoring them with reverence, plural ced the eye of Sūrya in the sky; he dispersed the delusions of Svarbhānu.

english translation

grAvNo॑ bra॒hmA yu॑yujA॒naH sa॑pa॒ryankI॒riNA॑ de॒vAnnama॑sopa॒zikSa॑n | atri॒: sUrya॑sya di॒vi cakSu॒rAdhA॒tsva॑rbhAno॒rapa॑ mA॒yA a॑ghukSat || grAvNo brahmA yuyujAnaH saparyankIriNA devAnnamasopazikSan | atriH sUryasya divi cakSurAdhAtsvarbhAnorapa mAyA aghukSat ||

hk transliteration

यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥ यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥

sanskrit

The sun, whom the Asura, Svarbhānu, had enveloped with darkness, the sons of Atri subsequently recovered; no others were able (to effect his release).

english translation

yaM vai sUryaM॒ sva॑rbhAnu॒stama॒sAvi॑dhyadAsu॒raH | atra॑ya॒stamanva॑vindanna॒hya1॒॑nye aza॑knuvan || yaM vai sUryaM svarbhAnustamasAvidhyadAsuraH | atrayastamanvavindannahyanye azaknuvan ||

hk transliteration