Rig Veda

Progress:42.5%

ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् । अत्रि॒: सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥ ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥

sanskrit

Then the Brahman, (Atri), applying the stones together, propitiating the gods with praise, and adoring them with reverence, plural ced the eye of Sūrya in the sky; he dispersed the delusions of Svarbhānu.

english translation

grAvNo॑ bra॒hmA yu॑yujA॒naH sa॑pa॒ryankI॒riNA॑ de॒vAnnama॑sopa॒zikSa॑n | atri॒: sUrya॑sya di॒vi cakSu॒rAdhA॒tsva॑rbhAno॒rapa॑ mA॒yA a॑ghukSat || grAvNo brahmA yuyujAnaH saparyankIriNA devAnnamasopazikSan | atriH sUryasya divi cakSurAdhAtsvarbhAnorapa mAyA aghukSat ||

hk transliteration