Rig Veda

Progress:37.4%

स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः । तस्मा॒ आप॑: सं॒यत॑: पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥ सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः । तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥

sanskrit

I, Arya, Agni, praise Śatri, the son of Agniveśa, the bestower of thousands, a type for comparison; may the collected waters yield him abundance; may wealth and strength, and glory be upon him.

english translation

sa॒ha॒sra॒sAmAgni॑veziM gRNISe॒ zatri॑magna upa॒mAM ke॒tuma॒ryaH | tasmA॒ Apa॑: saM॒yata॑: pIpayanta॒ tasmi॑nkSa॒tramama॑vattve॒Sama॑stu || sahasrasAmAgniveziM gRNISe zatrimagna upamAM ketumaryaH | tasmA ApaH saMyataH pIpayanta tasminkSatramamavattveSamastu ||

hk transliteration