Rig Veda

Progress:31.4%

चतु॑:सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने । घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्रा॑: ॥ चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने । घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥

sanskrit

We have accepted, Agni, the four thousand cattle from the Ruśamās; and the glowing, the golden ewer prepared for the solemnity, we who are wise have accepted it.

english translation

catu॑:sahasraM॒ gavya॑sya pa॒zvaH pratya॑grabhISma ru॒zame॑Svagne | gha॒rmazci॑tta॒ptaH pra॒vRje॒ ya AsI॑daya॒smaya॒stamvAdA॑ma॒ viprA॑: || catuHsahasraM gavyasya pazvaH pratyagrabhISma ruzameSvagne | gharmazcittaptaH pravRje ya AsIdayasmayastamvAdAma viprAH ||

hk transliteration