Rig Veda

Progress:17.3%

अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ । स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भित॒: परि॑ ष्ठुः ॥ अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय । स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥

sanskrit

They who (present) to the chief (of the gods) the great food (of sacrifice), unattainable (by the rākṣasas), enjoy forms exempt from defect; may that new-born Agni scatter assembled (hosts); let them stand from around me as (deer avoid) an angry lion.

english translation

a॒Gho॒yuva॑sta॒nva॑stanvate॒ vi vayo॑ ma॒haddu॒STaraM॑ pU॒rvyAya॑ | sa saM॒vato॒ nava॑jAtastuturyAtsi॒GhaM na kru॒ddhama॒bhita॒: pari॑ SThuH || aGhoyuvastanvastanvate vi vayo mahadduSTaraM pUrvyAya | sa saMvato navajAtastuturyAtsiGhaM na kruddhamabhitaH pari SThuH ||

hk transliteration