Rig Veda

Progress:1.1%

मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो न॑: । स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥ मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥

sanskrit

Entitled to worship, he is worshipped in his own (abode); humble-minded, eminent among sages, our auspicious guest, the thousand-rayed, the showerer (of benefits), of well-known might, you, Agni, surpass all others in strength.

english translation

mA॒rjA॒lyo॑ mRjyate॒ sve damU॑nAH kavipraza॒sto ati॑thiH zi॒vo na॑: | sa॒hasra॑zRGgo vRSa॒bhastado॑jA॒ vizvA~॑ agne॒ saha॑sA॒ prAsya॒nyAn || mArjAlyo mRjyate sve damUnAH kaviprazasto atithiH zivo naH | sahasrazRGgo vRSabhastadojA vizvA~ agne sahasA prAsyanyAn ||

hk transliteration