Rig Veda

Progress:0.8%

अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥ अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके । युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥

sanskrit

The adorable Agni, the offerer of the oblation, has sat down in a fragrant plural ce on the top of his mother (earth); youthful, wise, many-stationed, the celebrator of sacrifice, the sustainer (of all), kindled (he abides) among men.

english translation

a॒gnirhotA॒ nya॑sIda॒dyajI॑yAnu॒pasthe॑ mA॒tuH su॑ra॒bhA u॑ lo॒ke | yuvA॑ ka॒viH pu॑runi॒STha R॒tAvA॑ dha॒rtA kR॑STI॒nAmu॒ta madhya॑ i॒ddhaH || agnirhotA nyasIdadyajIyAnupasthe mAtuH surabhA u loke | yuvA kaviH puruniSTha RtAvA dhartA kRSTInAmuta madhya iddhaH ||

hk transliteration

प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः । आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजन्ति वा॒जिनं॑ घृ॒तेन॑ ॥ प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः । आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥

sanskrit

They glorify at present withhymns that Agni who is intelligent, the fulfiller (of desires) at sacrifices, the offer of oblations, who has charged heaven and earth with water, and whom they always worship with clarified butter as the bestower of food.

english translation

pra Nu tyaM vipra॑madhva॒reSu॑ sA॒dhuma॒gniM hotA॑ramILate॒ namo॑bhiH | A yasta॒tAna॒ roda॑sI R॒tena॒ nityaM॑ mRjanti vA॒jinaM॑ ghR॒tena॑ || pra Nu tyaM vipramadhvareSu sAdhumagniM hotAramILate namobhiH | A yastatAna rodasI Rtena nityaM mRjanti vAjinaM ghRtena ||

hk transliteration

मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो न॑: । स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥ मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥

sanskrit

Entitled to worship, he is worshipped in his own (abode); humble-minded, eminent among sages, our auspicious guest, the thousand-rayed, the showerer (of benefits), of well-known might, you, Agni, surpass all others in strength.

english translation

mA॒rjA॒lyo॑ mRjyate॒ sve damU॑nAH kavipraza॒sto ati॑thiH zi॒vo na॑: | sa॒hasra॑zRGgo vRSa॒bhastado॑jA॒ vizvA~॑ agne॒ saha॑sA॒ prAsya॒nyAn || mArjAlyo mRjyate sve damUnAH kaviprazasto atithiH zivo naH | sahasrazRGgo vRSabhastadojA vizvA~ agne sahasA prAsyanyAn ||

hk transliteration

प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ । ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ॥ प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ । ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम् ॥

sanskrit

(Too) quickly, Agni, do you pass to others from him to whom you have been manifest; most beautiful, adorable, radiant, many-shining, the loved of people, the guest of men.

english translation

pra sa॒dyo a॑gne॒ atye॑Sya॒nyAnA॒viryasmai॒ cAru॑tamo ba॒bhUtha॑ | I॒Lenyo॑ vapu॒Syo॑ vi॒bhAvA॑ pri॒yo vi॒zAmati॑thi॒rmAnu॑SINAm || pra sadyo agne atyeSyanyAnAviryasmai cArutamo babhUtha | ILenyo vapuSyo vibhAvA priyo vizAmatithirmAnuSINAm ||

hk transliteration

भ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥ तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् । आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥

sanskrit

To you, young (of the gods), men present oblations, whether nigh or from far; accept the praise of him who most extols you; for the felicity (which you confer). Agni is great, vast, auspicious.

english translation

bhyaM॑ bharanti kSi॒tayo॑ yaviSTha ba॒lima॑gne॒ anti॑ta॒ ota dU॒rAt | A bhandi॑SThasya suma॒tiM ci॑kiddhi bR॒hatte॑ agne॒ mahi॒ zarma॑ bha॒dram || tubhyaM bharanti kSitayo yaviSTha balimagne antita ota dUrAt | A bhandiSThasya sumatiM cikiddhi bRhatte agne mahi zarma bhadram ||

hk transliteration