Rig Veda

Progress:14.8%

ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् । त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥ ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् । त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥

sanskrit

Agni, ministrant of the sacrifice, do you who are entitled to worship, be above usin this offering to the gods; for you prevail over all that is desirable; you inspire the praise of the worshipper.

english translation

U॒rdhva U॒ Su No॑ adhvarasya hota॒ragne॒ tiSTha॑ de॒vatA॑tA॒ yajI॑yAn | tvaM hi vizva॑ma॒bhyasi॒ manma॒ pra ve॒dhasa॑zcittirasi manI॒SAm || Urdhva U Su No adhvarasya hotaragne tiSTha devatAtA yajIyAn | tvaM hi vizvamabhyasi manma pra vedhasazcittirasi manISAm ||

hk transliteration

अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः । ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥ अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः । ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥

sanskrit

The unperplexed, the sagacious, exhilarating Agni, the ministrant priest, has been plural ced among men for (the celebration of) sacrifices; like the sun, he spreads light above, and props the smoke above the sky like a pillar.

english translation

amU॑ro॒ hotA॒ nya॑sAdi vi॒kSva1॒॑gnirma॒ndro vi॒dathe॑Su॒ prace॑tAH | U॒rdhvaM bhA॒nuM sa॑vi॒tevA॑zre॒nmete॑va dhU॒maM sta॑bhAya॒dupa॒ dyAm || amUro hotA nyasAdi vikSvagnirmandro vidatheSu pracetAH | UrdhvaM bhAnuM savitevAzrenmeteva dhUmaM stabhAyadupa dyAm ||

hk transliteration

य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः । उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेक॑: ॥ यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः । उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥

sanskrit

The ladle filled (with butter) is prepared; prompt (in act), opulent (with the oblation), the multiplying (priest), conducting (the worship) of the gods, circumambulates (the fire); the newly-trimmed post is set up, the impending shining axe falls upon the victims.

english translation

ya॒tA su॑jU॒rNI rA॒tinI॑ ghR॒tAcI॑ pradakSi॒Nidde॒vatA॑timurA॒NaH | udu॒ svaru॑rnava॒jA nAkraH pa॒zvo a॑nakti॒ sudhi॑taH su॒meka॑: || yatA sujUrNI rAtinI ghRtAcI pradakSiNiddevatAtimurANaH | udu svarurnavajA nAkraH pazvo anakti sudhitaH sumekaH ||

hk transliteration

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् । पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥ स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् । पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥

sanskrit

When the sacred grass is strewn and the fire is kindled, the Adhvaryu rises, propitiating (the gods), and Agni, the offerer of the oblation, ancient and multiplying (the offering), thrice circumambulates (the victim) like a keeper of cattle.

english translation

stI॒rNe ba॒rhiSi॑ samidhA॒ne a॒gnA U॒rdhvo a॑dhva॒ryurju॑juSA॒No a॑sthAt | parya॒gniH pa॑zu॒pA na hotA॑ trivi॒STye॑ti pra॒diva॑ urA॒NaH || stIrNe barhiSi samidhAne agnA Urdhvo adhvaryurjujuSANo asthAt | paryagniH pazupA na hotA triviSTyeti pradiva urANaH ||

hk transliteration

परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ । द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥ परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा । द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥

sanskrit

Agni, the sacrificer, the exhilarator, the sweet-spoken, the object of sacrifice, moving measuredly, circumambulates (the victim) of his own (accord); the bright (rays) of him (fed) with (sacrificial) food, spread around; all the regions are alarmed when he blazes.

english translation

pari॒ tmanA॑ mi॒tadru॑reti॒ hotA॒gnirma॒ndro madhu॑vacA R॒tAvA॑ | drava॑ntyasya vA॒jino॒ na zokA॒ bhaya॑nte॒ vizvA॒ bhuva॑nA॒ yadabhrA॑T || pari tmanA mitadrureti hotAgnirmandro madhuvacA RtAvA | dravantyasya vAjino na zokA bhayante vizvA bhuvanA yadabhrAT ||

hk transliteration