Rig Veda

Progress:15.4%

परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ । द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥ परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा । द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥

sanskrit

Agni, the sacrificer, the exhilarator, the sweet-spoken, the object of sacrifice, moving measuredly, circumambulates (the victim) of his own (accord); the bright (rays) of him (fed) with (sacrificial) food, spread around; all the regions are alarmed when he blazes.

english translation

pari॒ tmanA॑ mi॒tadru॑reti॒ hotA॒gnirma॒ndro madhu॑vacA R॒tAvA॑ | drava॑ntyasya vA॒jino॒ na zokA॒ bhaya॑nte॒ vizvA॒ bhuva॑nA॒ yadabhrA॑T || pari tmanA mitadrureti hotAgnirmandro madhuvacA RtAvA | dravantyasya vAjino na zokA bhayante vizvA bhuvanA yadabhrAT ||

hk transliteration