Rig Veda

Progress:14.8%

ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् । त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥ ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् । त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥

sanskrit

Agni, ministrant of the sacrifice, do you who are entitled to worship, be above usin this offering to the gods; for you prevail over all that is desirable; you inspire the praise of the worshipper.

english translation

U॒rdhva U॒ Su No॑ adhvarasya hota॒ragne॒ tiSTha॑ de॒vatA॑tA॒ yajI॑yAn | tvaM hi vizva॑ma॒bhyasi॒ manma॒ pra ve॒dhasa॑zcittirasi manI॒SAm || Urdhva U Su No adhvarasya hotaragne tiSTha devatAtA yajIyAn | tvaM hi vizvamabhyasi manma pra vedhasazcittirasi manISAm ||

hk transliteration