Rig Veda

Progress:91.9%

तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः । छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभि॑: ॥ तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः । छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥

sanskrit

We solicit of the divine, powerful, and intelligen Savitā that desirable and ample (wealth), along with which he grants a dwelling to the offerer of the oblation of his own accord; may the great deity grant us such every day.

english translation

tadde॒vasya॑ savi॒turvAryaM॑ ma॒hadvR॑NI॒mahe॒ asu॑rasya॒ prace॑tasaH | cha॒rdiryena॑ dA॒zuSe॒ yaccha॑ti॒ tmanA॒ tanno॑ ma॒hA~ uda॑yAnde॒vo a॒ktubhi॑: || taddevasya saviturvAryaM mahadvRNImahe asurasya pracetasaH | chardiryena dAzuSe yacchati tmanA tanno mahA~ udayAndevo aktubhiH ||

hk transliteration

दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः । वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥ दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥

sanskrit

The supporter of heaven, the protector of the world, the wise (Savitā) puts on his golden armour discrimiator (of objects), filling (the world with light) Savitā has engendered great and laudable felicity.

english translation

di॒vo dha॒rtA bhuva॑nasya pra॒jApa॑tiH pi॒zaGgaM॑ drA॒piM prati॑ muJcate ka॒viH | vi॒ca॒kSa॒NaH pra॒thaya॑nnApR॒Nannu॒rvajI॑janatsavi॒tA su॒mnamu॒kthya॑m || divo dhartA bhuvanasya prajApatiH pizaGgaM drApiM prati muJcate kaviH | vicakSaNaH prathayannApRNannurvajIjanatsavitA sumnamukthyam ||

hk transliteration

आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे । प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥ आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥

sanskrit

The divine (Savitā) fills (with radiance) the celestial and terrestrial regions, and boasts of his own function; Savitā puts forth his arms or (the work of) production, regulating the world, and animating it with light.

english translation

AprA॒ rajAM॑si di॒vyAni॒ pArthi॑vA॒ zlokaM॑ de॒vaH kR॑Nute॒ svAya॒ dharma॑Ne | pra bA॒hU a॑srAksavi॒tA savI॑mani nive॒zaya॑nprasu॒vanna॒ktubhi॒rjaga॑t || AprA rajAMsi divyAni pArthivA zlokaM devaH kRNute svAya dharmaNe | pra bAhU asrAksavitA savImani nivezayanprasuvannaktubhirjagat ||

hk transliteration

अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते । प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥ अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते । प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥

sanskrit

The divine Savitā unrestrained, illumining the regions, protects the righteous acts (of men); he extends his arms for (the direction of) the people of the earth; observant of obligations, he rules over the wide world.

english translation

adA॑bhyo॒ bhuva॑nAni pra॒cAka॑zadvra॒tAni॑ de॒vaH sa॑vi॒tAbhi ra॑kSate | prAsrA॑gbA॒hU bhuva॑nasya pra॒jAbhyo॑ dhR॒tavra॑to ma॒ho ajma॑sya rAjati || adAbhyo bhuvanAni pracAkazadvratAni devaH savitAbhi rakSate | prAsrAgbAhU bhuvanasya prajAbhyo dhRtavrato maho ajmasya rAjati ||

hk transliteration

त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना । ति॒स्रो दिव॑: पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥ त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना । तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥

sanskrit

Savitā, encompassing them by his magnitude, pervades th three (divisions of the) firmament, the three worlds, the three brilliant sphere, the three heavens, the threefold earth may he, by his three functions, of his own (plural asure) protect us.

english translation

trira॒ntari॑kSaM savi॒tA ma॑hitva॒nA trI rajAM॑si pari॒bhustrINi॑ roca॒nA | ti॒sro diva॑: pRthi॒vIsti॒sra i॑nvati tri॒bhirvra॒taira॒bhi no॑ rakSati॒ tmanA॑ || trirantarikSaM savitA mahitvanA trI rajAMsi paribhustrINi rocanA | tisro divaH pRthivIstisra invati tribhirvratairabhi no rakSati tmanA ||

hk transliteration