Rig Veda

Progress:92.4%

अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते । प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥ अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते । प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥

sanskrit

The divine Savitā unrestrained, illumining the regions, protects the righteous acts (of men); he extends his arms for (the direction of) the people of the earth; observant of obligations, he rules over the wide world.

english translation

adA॑bhyo॒ bhuva॑nAni pra॒cAka॑zadvra॒tAni॑ de॒vaH sa॑vi॒tAbhi ra॑kSate | prAsrA॑gbA॒hU bhuva॑nasya pra॒jAbhyo॑ dhR॒tavra॑to ma॒ho ajma॑sya rAjati || adAbhyo bhuvanAni pracAkazadvratAni devaH savitAbhi rakSate | prAsrAgbAhU bhuvanasya prajAbhyo dhRtavrato maho ajmasya rAjati ||

hk transliteration