Rig Veda

Progress:92.2%

आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे । प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥ आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥

sanskrit

The divine (Savitā) fills (with radiance) the celestial and terrestrial regions, and boasts of his own function; Savitā puts forth his arms or (the work of) production, regulating the world, and animating it with light.

english translation

AprA॒ rajAM॑si di॒vyAni॒ pArthi॑vA॒ zlokaM॑ de॒vaH kR॑Nute॒ svAya॒ dharma॑Ne | pra bA॒hU a॑srAksavi॒tA savI॑mani nive॒zaya॑nprasu॒vanna॒ktubhi॒rjaga॑t || AprA rajAMsi divyAni pArthivA zlokaM devaH kRNute svAya dharmaNe | pra bAhU asrAksavitA savImani nivezayanprasuvannaktubhirjagat ||

hk transliteration