Progress:92.0%

दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः । वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥ दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥

The supporter of heaven, the protector of the world, the wise (Savitā) puts on his golden armour discrimiator (of objects), filling (the world with light) Savitā has engendered great and laudable felicity.

english translation

di॒vo dha॒rtA bhuva॑nasya pra॒jApa॑tiH pi॒zaGgaM॑ drA॒piM prati॑ muJcate ka॒viH | vi॒ca॒kSa॒NaH pra॒thaya॑nnApR॒Nannu॒rvajI॑janatsavi॒tA su॒mnamu॒kthya॑m || divo dhartA bhuvanasya prajApatiH pizaGgaM drApiM prati muJcate kaviH | vicakSaNaH prathayannApRNannurvajIjanatsavitA sumnamukthyam ||

hk transliteration by Sanscript