Rig Veda

Progress:91.9%

तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः । छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभि॑: ॥ तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः । छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥

sanskrit

We solicit of the divine, powerful, and intelligen Savitā that desirable and ample (wealth), along with which he grants a dwelling to the offerer of the oblation of his own accord; may the great deity grant us such every day.

english translation

tadde॒vasya॑ savi॒turvAryaM॑ ma॒hadvR॑NI॒mahe॒ asu॑rasya॒ prace॑tasaH | cha॒rdiryena॑ dA॒zuSe॒ yaccha॑ti॒ tmanA॒ tanno॑ ma॒hA~ uda॑yAnde॒vo a॒ktubhi॑: || taddevasya saviturvAryaM mahadvRNImahe asurasya pracetasaH | chardiryena dAzuSe yacchati tmanA tanno mahA~ udayAndevo aktubhiH ||

hk transliteration