Rig Veda

Progress:72.5%

उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे । क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥ उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे । क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥

sanskrit

Trasadasyu has bestowed upon many the ancient (gifts) which were obtained by the liberal (prince) through your (favour, Heaven and Earth) you two have given a horse, a son, a weapon (for the destruction) of the Dasyus, fierce and foe-subduing.

english translation

u॒to hi vAM॑ dA॒trA santi॒ pUrvA॒ yA pU॒rubhya॑stra॒sada॑syurnito॒ze | kSe॒trA॒sAM da॑dathururvarA॒sAM gha॒naM dasyu॑bhyo a॒bhibhU॑timu॒gram || uto hi vAM dAtrA santi pUrvA yA pUrubhyastrasadasyurnitoze | kSetrAsAM dadathururvarAsAM ghanaM dasyubhyo abhibhUtimugram ||

hk transliteration

उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् । ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥ उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् । ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥

sanskrit

And you two have given the swift Dadhikrā, the repeller of many (foes), the defender of all men, the straight-going, the graceful-moving, the resplendent, the rapid, the destroyer of enemies like a heroic prince.

english translation

u॒ta vA॒jinaM॑ puruni॒SSidhvA॑naM dadhi॒krAmu॑ dadathurvi॒zvakR॑STim | R॒ji॒pyaM zye॒naM pru॑Si॒tapsu॑mA॒zuM ca॒rkRtya॑ma॒ryo nR॒patiM॒ na zUra॑m || uta vAjinaM puruniSSidhvAnaM dadhikrAmu dadathurvizvakRSTim | RjipyaM zyenaM pruSitapsumAzuM carkRtyamaryo nRpatiM na zUram ||

hk transliteration

यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्व॑: पू॒रुर्मद॑ति॒ हर्ष॑माणः । प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥ यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः । पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥

sanskrit

Whom all men, rejoicing, praise, rushing everywhere, as if down a precipice, springing with his feet like a hero eager for war, drawing a car, and going as swift as the wind.

english translation

yaM sI॒manu॑ pra॒vate॑va॒ drava॑ntaM॒ vizva॑: pU॒rurmada॑ti॒ harSa॑mANaH | pa॒DbhirgRdhya॑ntaM medha॒yuM na zUraM॑ ratha॒turaM॒ vAta॑miva॒ dhraja॑ntam || yaM sImanu pravateva dravantaM vizvaH pUrurmadati harSamANaH | paDbhirgRdhyantaM medhayuM na zUraM rathaturaM vAtamiva dhrajantam ||

hk transliteration

यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् । आ॒विॠ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥ यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् । आविॠजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥

sanskrit

Who, opposing the mingled multitude in battles, rushes eager, passing through the regions, whose vigour is manifestl, who, understanding what is to be known, puts to shame the adversary of the (pious) man.

english translation

yaH smA॑rundhA॒no gadhyA॑ sa॒matsu॒ sanu॑tara॒zcara॑ti॒ goSu॒ gaccha॑n | A॒viRR॑jIko vi॒dathA॑ ni॒cikya॑tti॒ro a॑ra॒tiM paryApa॑ A॒yoH || yaH smArundhAno gadhyA samatsu sanutarazcarati goSu gacchan | AviRRjIko vidathA nicikyattiro aratiM paryApa AyoH ||

hk transliteration

उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु । नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥ उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु । नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम् ॥

sanskrit

Whom men call after in battles, as after a thief carrying off a garment, or as (after) a hungry hawk pouncing (upon his prey); they call after him, hastening to obtain food, or a herd of cattle.

english translation

u॒ta smai॑naM vastra॒mathiM॒ na tA॒yumanu॑ krozanti kSi॒tayo॒ bhare॑Su | nI॒cAya॑mAnaM॒ jasu॑riM॒ na zye॒naM zrava॒zcAcchA॑ pazu॒macca॑ yU॒tham || uta smainaM vastramathiM na tAyumanu krozanti kSitayo bhareSu | nIcAyamAnaM jasuriM na zyenaM zravazcAcchA pazumacca yUtham ||

hk transliteration