Rig Veda

Progress:73.3%

उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम् । स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥ उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् । स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥

sanskrit

And who, issuing forth the first in those encounters, rushes in various directions with rows of chariots; like an elegant (courser), friendly to man, decorated with a garland, raising the dust, and champing his bit.

english translation

u॒ta smA॑su pratha॒maH sa॑ri॒Syanni ve॑veti॒ zreNi॑bhI॒ rathA॑nAm | srajaM॑ kRNvA॒no janyo॒ na zubhvA॑ re॒NuM reri॑hatki॒raNaM॑ dada॒zvAn || uta smAsu prathamaH sariSyanni veveti zreNibhI rathAnAm | srajaM kRNvAno janyo na zubhvA reNuM rerihatkiraNaM dadazvAn ||

hk transliteration

उ॒त स्य वा॒जी सहु॑रिॠ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥ उत स्य वाजी सहुरिॠतावा शुश्रूषमाणस्तन्वा समर्ये । तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥

sanskrit

And that swift (horse) enduring in battle, bestowing food, and doing service with his limbs, rushing swiftly upon the quick-moving (host of the enemy), going straight onward, and tossing up the dust, throws it above his brows.

english translation

u॒ta sya vA॒jI sahu॑riRR॒tAvA॒ zuzrU॑SamANasta॒nvA॑ sama॒rye | turaM॑ ya॒tISu॑ tu॒raya॑nnRji॒pyo'dhi॑ bhru॒voH ki॑rate re॒NumR॒Jjan || uta sya vAjI sahuriRRtAvA zuzrUSamANastanvA samarye | turaM yatISu turayannRjipyo'dhi bhruvoH kirate reNumRJjan ||

hk transliteration

उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योॠ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते । य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तु॑: स्मा भवति भी॒म ऋ॒ञ्जन् ॥ उत स्मास्य तन्यतोरिव द्योॠघायतो अभियुजो भयन्ते । यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥

sanskrit

And the adversaries of that foe-destroying steed, like (those) of the brilliant thunderbolt, are alarmed; for when he contends, even against thousands on every side, then, rousing (his spirit), he is fearful and irresistible.

english translation

u॒ta smA॑sya tanya॒tori॑va॒ dyoRR॑ghAya॒to a॑bhi॒yujo॑ bhayante | ya॒dA sa॒hasra॑ma॒bhi SI॒mayo॑dhIddu॒rvartu॑: smA bhavati bhI॒ma R॒Jjan || uta smAsya tanyatoriva dyoRRghAyato abhiyujo bhayante | yadA sahasramabhi SImayodhIddurvartuH smA bhavati bhIma RJjan ||

hk transliteration

उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः । उ॒तैन॑माहुः समि॒थे वि॒यन्त॒: परा॑ दधि॒क्रा अ॑सरत्स॒हस्रै॑: ॥ उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः । उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥

sanskrit

Men praise the overpowering rapidty of that fleet (steed), who is the accomplisher (of the desires) of mankind, and following him to battle, they have said, Dadhikrā with (his) thousands has gone forth against the foe.

english translation

u॒ta smA॑sya panayanti॒ janA॑ jU॒tiM kR॑STi॒pro a॒bhibhU॑timA॒zoH | u॒taina॑mAhuH sami॒the vi॒yanta॒: parA॑ dadhi॒krA a॑saratsa॒hasrai॑: || uta smAsya panayanti janA jUtiM kRSTipro abhibhUtimAzoH | utainamAhuH samithe viyantaH parA dadhikrA asaratsahasraiH ||

hk transliteration

आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥ आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥

sanskrit

Dadhikrā has spread abroad the five classes of beings by his strength, as the sun (diffuses) the waters by his radiance; may he, the giver of hundreds and thousands, associate these praises with agreeable (rewards).

english translation

A da॑dhi॒krAH zava॑sA॒ paJca॑ kR॒STIH sUrya॑ iva॒ jyoti॑SA॒pasta॑tAna | sa॒ha॒sra॒sAH za॑ta॒sA vA॒jyarvA॑ pR॒Naktu॒ madhvA॒ sami॒mA vacAM॑si || A dadhikrAH zavasA paJca kRSTIH sUrya iva jyotiSApastatAna | sahasrasAH zatasA vAjyarvA pRNaktu madhvA samimA vacAMsi ||

hk transliteration