Rig Veda

Progress:74.0%

आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥ आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥

sanskrit

Dadhikrā has spread abroad the five classes of beings by his strength, as the sun (diffuses) the waters by his radiance; may he, the giver of hundreds and thousands, associate these praises with agreeable (rewards).

english translation

A da॑dhi॒krAH zava॑sA॒ paJca॑ kR॒STIH sUrya॑ iva॒ jyoti॑SA॒pasta॑tAna | sa॒ha॒sra॒sAH za॑ta॒sA vA॒jyarvA॑ pR॒Naktu॒ madhvA॒ sami॒mA vacAM॑si || A dadhikrAH zavasA paJca kRSTIH sUrya iva jyotiSApastatAna | sahasrasAH zatasA vAjyarvA pRNaktu madhvA samimA vacAMsi ||

hk transliteration