Rig Veda

Progress:72.0%

सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् । स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥ सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् । स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥

sanskrit

May the man whom you, Ṛbhus and Indra, favour, be ever liberal by his acts, and possessed of a horse at the sacrifice.

english translation

sedR॑bhavo॒ yamava॑tha yU॒yamindra॑zca॒ martya॑m | sa dhI॒bhira॑stu॒ sani॑tA me॒dhasA॑tA॒ so arva॑tA || sedRbhavo yamavatha yUyamindrazca martyam | sa dhIbhirastu sanitA medhasAtA so arvatA ||

hk transliteration

वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे । अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥ वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे । अस्मभ्यं सूरयः स्तुता विश्वा आशास्तरीषणि ॥

sanskrit

Vājas, Ṛbhukṣaṇs, direct us in the way to sacrifice; for you, who are intelligent, being glorified (by us), are able to traverse all the quarters (of space).

english translation

vi no॑ vAjA RbhukSaNaH pa॒thazci॑tana॒ yaSTa॑ve | a॒smabhyaM॑ sUrayaH stu॒tA vizvA॒ AzA॑starI॒SaNi॑ || vi no vAjA RbhukSaNaH pathazcitana yaSTave | asmabhyaM sUrayaH stutA vizvA AzAstarISaNi ||

hk transliteration

तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् । समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥ तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥

sanskrit

Vājas, Ṛbhukṣaṇs, Indra, Nāsatyas, command that ample wealth with horses be sent to men for their enrichment.

english translation

taM no॑ vAjA RbhukSaNa॒ indra॒ nAsa॑tyA ra॒yim | samazvaM॑ carSa॒Nibhya॒ A pu॒ru za॑sta ma॒ghatta॑ye || taM no vAjA RbhukSaNa indra nAsatyA rayim | samazvaM carSaNibhya A puru zasta maghattaye ||

hk transliteration