Rig Veda

Progress:71.1%

उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑: । यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥ उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः । यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥

sanskrit

Divine Vājas, Ṛbhus, come to our sacrifice by the path travelled by the gods, inasmuch as you, gracious (Ṛbhus), have maintained sacrifice among the people, (the progeny) of Manu, for (the sake of) securing the prosperous course of days.

english translation

upa॑ no vAjA adhva॒ramR॑bhukSA॒ devA॑ yA॒ta pa॒thibhi॑rdeva॒yAnai॑: | yathA॑ ya॒jJaM manu॑So vi॒kSvA॒3॒॑su da॑dhi॒dhve ra॑NvAH su॒dine॒SvahnA॑m || upa no vAjA adhvaramRbhukSA devA yAta pathibhirdevayAnaiH | yathA yajJaM manuSo vikSvAsu dadhidhve raNvAH sudineSvahnAm ||

hk transliteration

ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः । प्र व॑: सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥ ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥

sanskrit

May these sacrifices be (acceptable) to you in heart and mind; may today the sufficient (juices) mixed with butter to you; the full libations are prepared for you; may they, when drunk, animate you for glorious deeds.

english translation

te vo॑ hR॒de mana॑se santu ya॒jJA juSTA॑so a॒dya ghR॒tani॑rNijo guH | pra va॑: su॒tAso॑ harayanta pU॒rNAH kratve॒ dakSA॑ya harSayanta pI॒tAH || te vo hRde manase santu yajJA juSTAso adya ghRtanirNijo guH | pra vaH sutAso harayanta pUrNAH kratve dakSAya harSayanta pItAH ||

hk transliteration

त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ व॒: स्तोमो॑ वाजा ऋभुक्षणो द॒दे व॑: । जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥ त्र्युदायं देवहितं यथा वः स्तोमो वाजा ऋभुक्षणो ददे वः । जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥

sanskrit

As the offering suited to the gods at the third (daily) sacrifice supports, you, Vājas, Ṛbhukṣans; as the praise (then recited supports you); therefore, like Manu, I offer you the Soma juice, along with the very radiant (deities) among the people assembled at the solemnity.

english translation

tryu॒dA॒yaM de॒vahi॑taM॒ yathA॑ va॒: stomo॑ vAjA RbhukSaNo da॒de va॑: | ju॒hve ma॑nu॒Svadupa॑rAsu vi॒kSu yu॒Sme sacA॑ bR॒haddi॑veSu॒ soma॑m || tryudAyaM devahitaM yathA vaH stomo vAjA RbhukSaNo dade vaH | juhve manuSvaduparAsu vikSu yuSme sacA bRhaddiveSu somam ||

hk transliteration

पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒ताय॑:शिप्रा वाजिनः सुनि॒ष्काः । इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥ पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥

sanskrit

Vājins, you are borne by stout horses mounted on a brilliant car, have jaws of metal and are possessed of treasures; sons of Indra, grandsons of strength, this last sacrifice is for your exhilaration.

english translation

pIvo॑azvAH zu॒cadra॑thA॒ hi bhU॒tAya॑:ziprA vAjinaH suni॒SkAH | indra॑sya sUno zavaso napA॒to'nu॑ vazcetyagri॒yaM madA॑ya || pIvoazvAH zucadrathA hi bhUtAyaHziprA vAjinaH suniSkAH | indrasya sUno zavaso napAto'nu vazcetyagriyaM madAya ||

hk transliteration

ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् । इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥ ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् । इन्द्रस्वन्तं हवामहे सदासातममश्विनम् ॥

sanskrit

We invoke you, Ṛbhukṣans, for splendid wealth, mutually co-operating, most invigorating in war, affecting the senses, ever munificent, and comprehending horses.

english translation

R॒bhumR॑bhukSaNo ra॒yiM vAje॑ vA॒jinta॑maM॒ yuja॑m | indra॑svantaM havAmahe sadA॒sAta॑mama॒zvina॑m || RbhumRbhukSaNo rayiM vAje vAjintamaM yujam | indrasvantaM havAmahe sadAsAtamamazvinam ||

hk transliteration