Rig Veda

Progress:71.1%

उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑: । यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥ उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः । यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥

sanskrit

Divine Vājas, Ṛbhus, come to our sacrifice by the path travelled by the gods, inasmuch as you, gracious (Ṛbhus), have maintained sacrifice among the people, (the progeny) of Manu, for (the sake of) securing the prosperous course of days.

english translation

upa॑ no vAjA adhva॒ramR॑bhukSA॒ devA॑ yA॒ta pa॒thibhi॑rdeva॒yAnai॑: | yathA॑ ya॒jJaM manu॑So vi॒kSvA॒3॒॑su da॑dhi॒dhve ra॑NvAH su॒dine॒SvahnA॑m || upa no vAjA adhvaramRbhukSA devA yAta pathibhirdevayAnaiH | yathA yajJaM manuSo vikSvAsu dadhidhve raNvAH sudineSvahnAm ||

hk transliteration