Rig Veda

Progress:72.3%

तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् । समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥ तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥

sanskrit

Vājas, Ṛbhukṣaṇs, Indra, Nāsatyas, command that ample wealth with horses be sent to men for their enrichment.

english translation

taM no॑ vAjA RbhukSaNa॒ indra॒ nAsa॑tyA ra॒yim | samazvaM॑ carSa॒Nibhya॒ A pu॒ru za॑sta ma॒ghatta॑ye || taM no vAjA RbhukSaNa indra nAsatyA rayim | samazvaM carSaNibhya A puru zasta maghattaye ||

hk transliteration