Rig Veda

Progress:72.8%

यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्व॑: पू॒रुर्मद॑ति॒ हर्ष॑माणः । प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥ यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः । पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥

sanskrit

Whom all men, rejoicing, praise, rushing everywhere, as if down a precipice, springing with his feet like a hero eager for war, drawing a car, and going as swift as the wind.

english translation

yaM sI॒manu॑ pra॒vate॑va॒ drava॑ntaM॒ vizva॑: pU॒rurmada॑ti॒ harSa॑mANaH | pa॒DbhirgRdhya॑ntaM medha॒yuM na zUraM॑ ratha॒turaM॒ vAta॑miva॒ dhraja॑ntam || yaM sImanu pravateva dravantaM vizvaH pUrurmadati harSamANaH | paDbhirgRdhyantaM medhayuM na zUraM rathaturaM vAtamiva dhrajantam ||

hk transliteration