Rig Veda

Progress:78.8%

इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीरा॑: । वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥ इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः । वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥

sanskrit

Indra and Parvata, bring hither, in a spacious car, delightful viands (genitive rative of) good progeny; partake, deities, of the oblations (offered)at (our) sacrifices, and gratified by the (sacrificial) food, be elevated by our praises.

english translation

indrA॑parvatA bRha॒tA rathe॑na vA॒mIriSa॒ A va॑hataM su॒vIrA॑: | vI॒taM ha॒vyAnya॑dhva॒reSu॑ devA॒ vardhe॑thAM gI॒rbhiriLa॑yA॒ mada॑ntA || indrAparvatA bRhatA rathena vAmIriSa A vahataM suvIrAH | vItaM havyAnyadhvareSu devA vardhethAM gIrbhiriLayA madantA ||

hk transliteration

तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गा॒: सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि । पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥ तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥

sanskrit

Tarry a while contentedly, Maghavan (at our rite); go not away; for I offer to you (the libation) of the copiously-effused Soma; powerful Indra, I lay hold of the skirts (of your robe) with sweet-flavoured commendations, as a son (clings to the garment) of a father.

english translation

tiSThA॒ su kaM॑ maghava॒nmA parA॑ gA॒: soma॑sya॒ nu tvA॒ suSu॑tasya yakSi | pi॒turna pu॒traH sica॒mA ra॑bhe ta॒ indra॒ svAdi॑SThayA gi॒rA za॑cIvaH || tiSThA su kaM maghavanmA parA gAH somasya nu tvA suSutasya yakSi | piturna putraH sicamA rabhe ta indra svAdiSThayA girA zacIvaH ||

hk transliteration

शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाह॑: कृणवाव॒ जुष्ट॑म् । एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥ शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥

sanskrit

Adhvaryu, let us two offer praise; do you concur with me; let us address plural asing praise to Indra; sit down, Indra, on the sacred grass (prepared by) the instrumental tutor of the rite; and may our commendations be most acceptable to Indra.

english translation

zaMsA॑vAdhvaryo॒ prati॑ me gRNI॒hIndrA॑ya॒ vAha॑: kRNavAva॒ juSTa॑m | edaM ba॒rhiryaja॑mAnasya sI॒dAthA॑ ca bhUdu॒kthamindrA॑ya za॒stam || zaMsAvAdhvaryo prati me gRNIhIndrAya vAhaH kRNavAva juSTam | edaM barhiryajamAnasya sIdAthA ca bhUdukthamindrAya zastam ||

hk transliteration

जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु । य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥ जायेदस्तं मघवन्त्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु । यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥

sanskrit

A man's wife, Maghavan, is hiw dwelling; verily she is his plural ce of birth; thither let your horses, harnessed (to your car), convey you; we prepare the Soma at the fit season; may Agni come as our messenger before you.

english translation

jA॒yedastaM॑ maghava॒ntsedu॒ yoni॒stadittvA॑ yu॒ktA hara॑yo vahantu | ya॒dA ka॒dA ca॑ su॒navA॑ma॒ soma॑ma॒gniSTvA॑ dU॒to dha॑nvA॒tyaccha॑ || jAyedastaM maghavantsedu yonistadittvA yuktA harayo vahantu | yadA kadA ca sunavAma somamagniSTvA dUto dhanvAtyaccha ||

hk transliteration

परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥ परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥

sanskrit

Depart, Maghavan; come Indra; both ways, protector, there is a motive for you whether it be standing in your vast chariot, or liberating your neighing steed.

english translation

parA॑ yAhi maghava॒nnA ca॑ yA॒hIndra॑ bhrAtarubha॒yatrA॑ te॒ artha॑m | yatrA॒ ratha॑sya bRha॒to ni॒dhAnaM॑ vi॒moca॑naM vA॒jino॒ rAsa॑bhasya || parA yAhi maghavannA ca yAhIndra bhrAtarubhayatrA te artham | yatrA rathasya bRhato nidhAnaM vimocanaM vAjino rAsabhasya ||

hk transliteration