Rig Veda

Progress:79.4%

परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥ परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥

sanskrit

Depart, Maghavan; come Indra; both ways, protector, there is a motive for you whether it be standing in your vast chariot, or liberating your neighing steed.

english translation

parA॑ yAhi maghava॒nnA ca॑ yA॒hIndra॑ bhrAtarubha॒yatrA॑ te॒ artha॑m | yatrA॒ ratha॑sya bRha॒to ni॒dhAnaM॑ vi॒moca॑naM vA॒jino॒ rAsa॑bhasya || parA yAhi maghavannA ca yAhIndra bhrAtarubhayatrA te artham | yatrA rathasya bRhato nidhAnaM vimocanaM vAjino rAsabhasya ||

hk transliteration