Rig Veda

Progress:79.1%

शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाह॑: कृणवाव॒ जुष्ट॑म् । एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥ शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥

sanskrit

Adhvaryu, let us two offer praise; do you concur with me; let us address plural asing praise to Indra; sit down, Indra, on the sacred grass (prepared by) the instrumental tutor of the rite; and may our commendations be most acceptable to Indra.

english translation

zaMsA॑vAdhvaryo॒ prati॑ me gRNI॒hIndrA॑ya॒ vAha॑: kRNavAva॒ juSTa॑m | edaM ba॒rhiryaja॑mAnasya sI॒dAthA॑ ca bhUdu॒kthamindrA॑ya za॒stam || zaMsAvAdhvaryo prati me gRNIhIndrAya vAhaH kRNavAva juSTam | edaM barhiryajamAnasya sIdAthA ca bhUdukthamindrAya zastam ||

hk transliteration