Rig Veda

Progress:68.6%

आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिव॑: सोम॒पेय॑म् । प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते ॥ आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् । प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥

sanskrit

Descend to us riding in your car, for verily yours is this ancient libation; unharness your beloved and friendly (horses) near to the sacred grass, for these offerers of the oblation present it to you.

english translation

A yA॑hya॒rvAGupa॑ vandhure॒SThAstavedanu॑ pra॒diva॑: soma॒peya॑m | pri॒yA sakhA॑yA॒ vi mu॒copa॑ ba॒rhistvAmi॒me ha॑vya॒vAho॑ havante || A yAhyarvAGupa vandhureSThAstavedanu pradivaH somapeyam | priyA sakhAyA vi mucopa barhistvAmime havyavAho havante ||

hk transliteration

आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् । इ॒मा हि त्वा॑ म॒तय॒: स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥ आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम् । इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥

sanskrit

Passing by multitudes, come hither, noble Indra, with your steeds, (to receive) our benedictions; for these praises, Indra, composed by the devout, invoke you propitiating your friendship.

english translation

A yA॑hi pU॒rvIrati॑ carSa॒NIrA~ a॒rya A॒ziSa॒ upa॑ no॒ hari॑bhyAm | i॒mA hi tvA॑ ma॒taya॒: stoma॑taSTA॒ indra॒ hava॑nte sa॒khyaM ju॑SA॒NAH || A yAhi pUrvIrati carSaNIrA~ arya AziSa upa no haribhyAm | imA hi tvA matayaH stomataSTA indra havante sakhyaM juSANAH ||

hk transliteration

आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् । अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥ आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् । अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥

sanskrit

Divine Indra, come quickly with your steeds, and well plural ased, to our food-augmenting sacrifice; offering (sacred) food with butter, I invoke you verily with praises in the chamber of the sweet libations.

english translation

A no॑ ya॒jJaM na॑mo॒vRdhaM॑ sa॒joSA॒ indra॑ deva॒ hari॑bhiryAhi॒ tUya॑m | a॒haM hi tvA॑ ma॒tibhi॒rjoha॑vImi ghR॒tapra॑yAH sadha॒mAde॒ madhU॑nAm || A no yajJaM namovRdhaM sajoSA indra deva haribhiryAhi tUyam | ahaM hi tvA matibhirjohavImi ghRtaprayAH sadhamAde madhUnAm ||

hk transliteration

आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वङ्गा॑ । धा॒नाव॒दिन्द्र॒: सव॑नं जुषा॒णः सखा॒ सख्यु॑: शृणव॒द्वन्द॑नानि ॥ आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥

sanskrit

May these two vigorous friendly burden-bearing and well-limbed steeds convey you hither, where, Indra, approving of the ceremony (in wihc the offering) is parched grain, may hear as a friend the praises of his friend (the worshipper).

english translation

A ca॒ tvAme॒tA vRSa॑NA॒ vahA॑to॒ harI॒ sakhA॑yA su॒dhurA॒ svaGgA॑ | dhA॒nAva॒dindra॒: sava॑naM juSA॒NaH sakhA॒ sakhyu॑: zRNava॒dvanda॑nAni || A ca tvAmetA vRSaNA vahAto harI sakhAyA sudhurA svaGgA | dhAnAvadindraH savanaM juSANaH sakhA sakhyuH zRNavadvandanAni ||

hk transliteration

कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् । कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षा॑: ॥ कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् । कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥

sanskrit

Possessor of wealth, accept of the spiritless Soma; make me the protector, or rather a monarch of men; make me verily a holy sage, a drinker of the libation; make me verily the possessor of imperishable wealth.

english translation

ku॒vinmA॑ go॒pAM kara॑se॒ jana॑sya ku॒vidrAjA॑naM maghavannRjISin | ku॒vinma॒ RSiM॑ papi॒vAMsaM॑ su॒tasya॑ ku॒vinme॒ vasvo॑ a॒mRta॑sya॒ zikSA॑: || kuvinmA gopAM karase janasya kuvidrAjAnaM maghavannRjISin | kuvinma RSiM papivAMsaM sutasya kuvinme vasvo amRtasya zikSAH ||

hk transliteration