Rig Veda

Progress:67.9%

वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे । अधा॑ ते सु॒म्नमी॑महे ॥ विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे । अधा ते सुम्नमीमहे ॥

sanskrit

Far-seeing Indra, we know you to be victorious and winner of wealth in battles; therefore we ask of you riches.

english translation

vi॒dmA hi tvA॑ dhanaMja॒yaM vAje॑Su dadhR॒SaM ka॑ve | adhA॑ te su॒mnamI॑mahe || vidmA hi tvA dhanaMjayaM vAjeSu dadhRSaM kave | adhA te sumnamImahe ||

hk transliteration

इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब । आ॒गत्या॒ वृष॑भिः सु॒तम् ॥ इममिन्द्र गवाशिरं यवाशिरं च नः पिब । आगत्या वृषभिः सुतम् ॥

sanskrit

Having come (to our rite) drink, Indra, this our (libation), effused by the stones, and mixed with milk and curds, and with barley.

english translation

i॒mami॑ndra॒ gavA॑ziraM॒ yavA॑ziraM ca naH piba | A॒gatyA॒ vRSa॑bhiH su॒tam || imamindra gavAziraM yavAziraM ca naH piba | AgatyA vRSabhiH sutam ||

hk transliteration

तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ । ए॒ष रा॑रन्तु ते हृ॒दि ॥ तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । एष रारन्तु ते हृदि ॥

sanskrit

I offer to you, Indra, this Soma for your drinking, to be taken into its proper receptacle;may it delight your heart.

english translation

tubhyedi॑ndra॒ sva o॒kye॒3॒॑ somaM॑ codAmi pI॒taye॑ | e॒Sa rA॑rantu te hR॒di || tubhyedindra sva okye somaM codAmi pItaye | eSa rArantu te hRdi ||

hk transliteration

त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे । कु॒शि॒कासो॑ अव॒स्यव॑: ॥ त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे । कुशिकासो अवस्यवः ॥

sanskrit

Descendants of Kuśa, desirous of protection, we invoke you, Indra, who is of old, to drink of the libation.

english translation

tvAM su॒tasya॑ pI॒taye॑ pra॒tnami॑ndra havAmahe | ku॒zi॒kAso॑ ava॒syava॑: || tvAM sutasya pItaye pratnamindra havAmahe | kuzikAso avasyavaH ||

hk transliteration