Rig Veda

Progress:67.1%

उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् । हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥ उप नः सुतमा गहि सोममिन्द्र गवाशिरम् । हरिभ्यां यस्ते अस्मयुः ॥

sanskrit

Come, Indra, to this our effused Soma mixed with milk and curds, with your horses (yoked to your car), which is favourably disposed to us.

english translation

upa॑ naH su॒tamA ga॑hi॒ soma॑mindra॒ gavA॑ziram | hari॑bhyAM॒ yaste॑ asma॒yuH || upa naH sutamA gahi somamindra gavAziram | haribhyAM yaste asmayuH ||

hk transliteration

तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒:ष्ठां ग्राव॑भिः सु॒तम् । कु॒विन्न्व॑स्य तृ॒प्णव॑: ॥ तमिन्द्र मदमा गहि बर्हिःष्ठां ग्रावभिः सुतम् । कुविन्न्वस्य तृप्णवः ॥

sanskrit

Come, Indra, to the exhilarating (Soma) expressed by the stones, poured upon the sacred grass; drink of it to satiety, for there is plenty.

english translation

tami॑ndra॒ mada॒mA ga॑hi barhi॒:SThAM grAva॑bhiH su॒tam | ku॒vinnva॑sya tR॒pNava॑: || tamindra madamA gahi barhiHSThAM grAvabhiH sutam | kuvinnvasya tRpNavaH ||

hk transliteration

इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः । आ॒वृते॒ सोम॑पीतये ॥ इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः । आवृते सोमपीतये ॥

sanskrit

May my praises, addressed from hence and in thi smanner, attain Indra, to bring him hither to drink the Soma.

english translation

indra॑mi॒tthA giro॒ mamAcchA॑guriSi॒tA i॒taH | A॒vRte॒ soma॑pItaye || indramitthA giro mamAcchAguriSitA itaH | AvRte somapItaye ||

hk transliteration

इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे । उ॒क्थेभि॑: कु॒विदा॒गम॑त् ॥ इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे । उक्थेभिः कुविदागमत् ॥

sanskrit

We invoke Indra to this rite with prayers to drink the Soma; may he, repeatedly invoked, come hither.

english translation

indraM॒ soma॑sya pI॒taye॒ stomai॑ri॒ha ha॑vAmahe | u॒kthebhi॑: ku॒vidA॒gama॑t || indraM somasya pItaye stomairiha havAmahe | ukthebhiH kuvidAgamat ||

hk transliteration

इन्द्र॒ सोमा॑: सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो । ज॒ठरे॑ वाजिनीवसो ॥ इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो । जठरे वाजिनीवसो ॥

sanskrit

Indra, these Soma are poured out; take them, Śatakratu, into your stomach; you who is rich in (abundant) food.

english translation

indra॒ somA॑: su॒tA i॒me tAnda॑dhiSva zatakrato | ja॒Thare॑ vAjinIvaso || indra somAH sutA ime tAndadhiSva zatakrato | jaThare vAjinIvaso ||

hk transliteration