Rig Veda

Progress:68.9%

आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय॑म् । अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नाम् ॥ आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् । अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥

sanskrit

Divine Indra, come quickly with your steeds, and well plural ased, to our food-augmenting sacrifice; offering (sacred) food with butter, I invoke you verily with praises in the chamber of the sweet libations.

english translation

A no॑ ya॒jJaM na॑mo॒vRdhaM॑ sa॒joSA॒ indra॑ deva॒ hari॑bhiryAhi॒ tUya॑m | a॒haM hi tvA॑ ma॒tibhi॒rjoha॑vImi ghR॒tapra॑yAH sadha॒mAde॒ madhU॑nAm || A no yajJaM namovRdhaM sajoSA indra deva haribhiryAhi tUyam | ahaM hi tvA matibhirjohavImi ghRtaprayAH sadhamAde madhUnAm ||

hk transliteration