Rig Veda

Progress:68.7%

आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् । इ॒मा हि त्वा॑ म॒तय॒: स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥ आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम् । इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥

sanskrit

Passing by multitudes, come hither, noble Indra, with your steeds, (to receive) our benedictions; for these praises, Indra, composed by the devout, invoke you propitiating your friendship.

english translation

A yA॑hi pU॒rvIrati॑ carSa॒NIrA~ a॒rya A॒ziSa॒ upa॑ no॒ hari॑bhyAm | i॒mA hi tvA॑ ma॒taya॒: stoma॑taSTA॒ indra॒ hava॑nte sa॒khyaM ju॑SA॒NAH || A yAhi pUrvIrati carSaNIrA~ arya AziSa upa no haribhyAm | imA hi tvA matayaH stomataSTA indra havante sakhyaM juSANAH ||

hk transliteration