Rig Veda

Progress:58.3%

प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नाप॑: समु॒द्रं र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒: सद॑सो॒ वरी॑या॒न्यदीं॒ सोम॑: पृ॒णति॑ दु॒ग्धो अं॒शुः ॥ प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः । अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥

sanskrit

As the rivers pursue their course, the waters rush to the ocean like the drivers of cars (to a goal), so the vast Indra (hastens) from his dwelling (in the firmament), when the humble Som alibation propitiates him.

english translation

pra yatsindha॑vaH prasa॒vaM yathAya॒nnApa॑: samu॒draM ra॒thye॑va jagmuH | ata॑zci॒dindra॒: sada॑so॒ varI॑yA॒nyadIM॒ soma॑: pR॒Nati॑ du॒gdho aM॒zuH || pra yatsindhavaH prasavaM yathAyannApaH samudraM rathyeva jagmuH | atazcidindraH sadaso varIyAnyadIM somaH pRNati dugdho aMzuH ||

hk transliteration

स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः । अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्व॑: पुनन्ति॒ धार॑या प॒वित्रै॑: ॥ समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः । अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥

sanskrit

As the rivers are solicitious (to mix) with the ocean, so (are the priests) bearing the efficient libation to Indra; holding in their hands they milk the Soma, and purify the sweet Soma (as they fall) indrops through the purifying filters.

english translation

sa॒mu॒dreNa॒ sindha॑vo॒ yAda॑mAnA॒ indrA॑ya॒ somaM॒ suSu॑taM॒ bhara॑ntaH | aM॒zuM du॑hanti ha॒stino॑ bha॒ritrai॒rmadhva॑: punanti॒ dhAra॑yA pa॒vitrai॑: || samudreNa sindhavo yAdamAnA indrAya somaM suSutaM bharantaH | aMzuM duhanti hastino bharitrairmadhvaH punanti dhArayA pavitraiH ||

hk transliteration

ह्र॒दा इ॑व कु॒क्षय॑: सोम॒धाना॒: समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ । अन्ना॒ यदिन्द्र॑: प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥ ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि । अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वाँ अवृणीत सोमम् ॥

sanskrit

The stomach of Indra (is) as capacious (a receptacle) of Soma, as a lake, for he has partaken of it at many sacrifices; and inasmuch as he has eaten the first (sacrificial) viands, he has been the slayer of Vṛtra, and has shared the Soma (with the gods).

english translation

hra॒dA i॑va ku॒kSaya॑: soma॒dhAnA॒: samI॑ vivyAca॒ sava॑nA pu॒rUNi॑ | annA॒ yadindra॑: pratha॒mA vyAza॑ vR॒traM ja॑gha॒nvA~ a॑vRNIta॒ soma॑m || hradA iva kukSayaH somadhAnAH samI vivyAca savanA purUNi | annA yadindraH prathamA vyAza vRtraM jaghanvA~ avRNIta somam ||

hk transliteration

आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥ आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥

sanskrit

Quickly, Indra, bring (wealth); let no one impede you, for we know you to be the lord of wealth, of all treasures; and since, Indra, your greatness is munificence, therefore, lord of the tawny steeds, grant us (riches).

english translation

A tU bha॑ra॒ mAki॑re॒tatpari॑ SThAdvi॒dmA hi tvA॒ vasu॑patiM॒ vasU॑nAm | indra॒ yatte॒ mAhi॑naM॒ datra॒mastya॒smabhyaM॒ taddha॑ryazva॒ pra ya॑ndhi || A tU bhara mAkiretatpari SThAdvidmA hi tvA vasupatiM vasUnAm | indra yatte mAhinaM datramastyasmabhyaM taddharyazva pra yandhi ||

hk transliteration

अ॒स्मे प्र य॑न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरे॑: । अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ॥ अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः । अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥

sanskrit

Opulent Indra, receiver of the spiritless Soma, give to us riches in universally desired quantity; grant us to live a hundred years; bestow upon us, Indra wiht the handsome chin, numerous posterity.

english translation

a॒sme pra ya॑ndhi maghavannRjISi॒nnindra॑ rA॒yo vi॒zvavA॑rasya॒ bhUre॑: | a॒sme za॒taM za॒rado॑ jI॒vase॑ dhA a॒sme vI॒rAJchazva॑ta indra ziprin || asme pra yandhi maghavannRjISinnindra rAyo vizvavArasya bhUreH | asme zataM zarado jIvase dhA asme vIrAJchazvata indra ziprin ||

hk transliteration