Rig Veda

Progress:57.5%

इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धा॒: शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः । सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भि॒: सुश्रु॑तो॒ भूत् ॥ इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः । सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥

sanskrit

Indra, who is constantly seeking (association) with your allies (the Maruts) accept this, our offering (made) for the grant (from you of riches); for you are one who grows with augmenting energies, through reiterated libations, and has been renowned for glorious deeds.

english translation

i॒mAmU॒ Su prabhR॑tiM sA॒taye॑ dhA॒: zazva॑cchazvadU॒tibhi॒ryAda॑mAnaH | su॒tesu॑te vAvRdhe॒ vardha॑nebhi॒ryaH karma॑bhirma॒hadbhi॒: suzru॑to॒ bhUt || imAmU Su prabhRtiM sAtaye dhAH zazvacchazvadUtibhiryAdamAnaH | sutesute vAvRdhe vardhanebhiryaH karmabhirmahadbhiH suzruto bhUt ||

hk transliteration

इन्द्रा॑य॒ सोमा॑: प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॑: ॥ इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः । प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥

sanskrit

To Indra have libations been presented in the days of old, whereby he has become illustrious, the regulator of time, the granter of desires; accept, Indra, these prescribed (offerings), and drink of this auspicous (Soma), expressed by the stones.

english translation

indrA॑ya॒ somA॑: pra॒divo॒ vidA॑nA R॒bhuryebhi॒rvRSa॑parvA॒ vihA॑yAH | pra॒ya॒myamA॑nA॒nprati॒ SU gR॑bhA॒yendra॒ piba॒ vRSa॑dhUtasya॒ vRSNa॑: || indrAya somAH pradivo vidAnA RbhuryebhirvRSaparvA vihAyAH | prayamyamAnAnprati SU gRbhAyendra piba vRSadhUtasya vRSNaH ||

hk transliteration

पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे । यथापि॑बः पू॒र्व्याँ इ॑न्द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥ पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे । यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीयान् ॥

sanskrit

Drink, Indra, and thrive; yours are these (present) libations, as were the primitive libations; you who is adorable, drink today the recent libations, as you drank those of old.

english translation

pibA॒ vardha॑sva॒ tava॑ ghA su॒tAsa॒ indra॒ somA॑saH pratha॒mA u॒teme | yathApi॑baH pU॒rvyA~ i॑ndra॒ somA~॑ e॒vA pA॑hi॒ panyo॑ a॒dyA navI॑yAn || pibA vardhasva tava ghA sutAsa indra somAsaH prathamA uteme | yathApibaH pUrvyA~ indra somA~ evA pAhi panyo adyA navIyAn ||

hk transliteration

म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शव॑: पत्यते धृ॒ष्ण्वोज॑: । नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥ महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः । नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥

sanskrit

The great Indra, the victorious in battle, the defier of foes; his fierce strength and resolute vigour are exerted; verily the earth does not contain him, neither (does the heaven), when the Soma libations exhilarate the lord of the tawny steeds.

english translation

ma॒hA~ ama॑tro vR॒jane॑ vira॒pzyu1॒॑graM zava॑: patyate dhR॒SNvoja॑: | nAha॑ vivyAca pRthi॒vI ca॒nainaM॒ yatsomA॑so॒ harya॑zva॒mama॑ndan || mahA~ amatro vRjane virapzyugraM zavaH patyate dhRSNvojaH | nAha vivyAca pRthivI canainaM yatsomAso haryazvamamandan ||

hk transliteration

म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न । इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गाव॒: प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥ महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन । इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥

sanskrit

The mighty, fierce, auspicious Indra, the showerer (of benefits), augments (in power) as he is animated for heroic (acts) by praise; his cattle are genitive rated givers of food; many are his donations.

english translation

ma॒hA~ u॒gro vA॑vRdhe vI॒ryA॑ya sa॒mAca॑kre vRSa॒bhaH kAvye॑na | indro॒ bhago॑ vAja॒dA a॑sya॒ gAva॒: pra jA॑yante॒ dakSi॑NA asya pU॒rvIH || mahA~ ugro vAvRdhe vIryAya samAcakre vRSabhaH kAvyena | indro bhago vAjadA asya gAvaH pra jAyante dakSiNA asya pUrvIH ||

hk transliteration